Declension table of ?vyaktavikrama

Deva

NeuterSingularDualPlural
Nominativevyaktavikramam vyaktavikrame vyaktavikramāṇi
Vocativevyaktavikrama vyaktavikrame vyaktavikramāṇi
Accusativevyaktavikramam vyaktavikrame vyaktavikramāṇi
Instrumentalvyaktavikrameṇa vyaktavikramābhyām vyaktavikramaiḥ
Dativevyaktavikramāya vyaktavikramābhyām vyaktavikramebhyaḥ
Ablativevyaktavikramāt vyaktavikramābhyām vyaktavikramebhyaḥ
Genitivevyaktavikramasya vyaktavikramayoḥ vyaktavikramāṇām
Locativevyaktavikrame vyaktavikramayoḥ vyaktavikrameṣu

Compound vyaktavikrama -

Adverb -vyaktavikramam -vyaktavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria