Declension table of ?vyaktarūpin

Deva

MasculineSingularDualPlural
Nominativevyaktarūpī vyaktarūpiṇau vyaktarūpiṇaḥ
Vocativevyaktarūpin vyaktarūpiṇau vyaktarūpiṇaḥ
Accusativevyaktarūpiṇam vyaktarūpiṇau vyaktarūpiṇaḥ
Instrumentalvyaktarūpiṇā vyaktarūpibhyām vyaktarūpibhiḥ
Dativevyaktarūpiṇe vyaktarūpibhyām vyaktarūpibhyaḥ
Ablativevyaktarūpiṇaḥ vyaktarūpibhyām vyaktarūpibhyaḥ
Genitivevyaktarūpiṇaḥ vyaktarūpiṇoḥ vyaktarūpiṇām
Locativevyaktarūpiṇi vyaktarūpiṇoḥ vyaktarūpiṣu

Compound vyaktarūpi -

Adverb -vyaktarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria