Declension table of ?vyaktarūpiṇī

Deva

FeminineSingularDualPlural
Nominativevyaktarūpiṇī vyaktarūpiṇyau vyaktarūpiṇyaḥ
Vocativevyaktarūpiṇi vyaktarūpiṇyau vyaktarūpiṇyaḥ
Accusativevyaktarūpiṇīm vyaktarūpiṇyau vyaktarūpiṇīḥ
Instrumentalvyaktarūpiṇyā vyaktarūpiṇībhyām vyaktarūpiṇībhiḥ
Dativevyaktarūpiṇyai vyaktarūpiṇībhyām vyaktarūpiṇībhyaḥ
Ablativevyaktarūpiṇyāḥ vyaktarūpiṇībhyām vyaktarūpiṇībhyaḥ
Genitivevyaktarūpiṇyāḥ vyaktarūpiṇyoḥ vyaktarūpiṇīnām
Locativevyaktarūpiṇyām vyaktarūpiṇyoḥ vyaktarūpiṇīṣu

Compound vyaktarūpiṇi - vyaktarūpiṇī -

Adverb -vyaktarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria