Declension table of ?vyaktarasatā

Deva

FeminineSingularDualPlural
Nominativevyaktarasatā vyaktarasate vyaktarasatāḥ
Vocativevyaktarasate vyaktarasate vyaktarasatāḥ
Accusativevyaktarasatām vyaktarasate vyaktarasatāḥ
Instrumentalvyaktarasatayā vyaktarasatābhyām vyaktarasatābhiḥ
Dativevyaktarasatāyai vyaktarasatābhyām vyaktarasatābhyaḥ
Ablativevyaktarasatāyāḥ vyaktarasatābhyām vyaktarasatābhyaḥ
Genitivevyaktarasatāyāḥ vyaktarasatayoḥ vyaktarasatānām
Locativevyaktarasatāyām vyaktarasatayoḥ vyaktarasatāsu

Adverb -vyaktarasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria