Declension table of ?vyaktarasa

Deva

MasculineSingularDualPlural
Nominativevyaktarasaḥ vyaktarasau vyaktarasāḥ
Vocativevyaktarasa vyaktarasau vyaktarasāḥ
Accusativevyaktarasam vyaktarasau vyaktarasān
Instrumentalvyaktarasena vyaktarasābhyām vyaktarasaiḥ vyaktarasebhiḥ
Dativevyaktarasāya vyaktarasābhyām vyaktarasebhyaḥ
Ablativevyaktarasāt vyaktarasābhyām vyaktarasebhyaḥ
Genitivevyaktarasasya vyaktarasayoḥ vyaktarasānām
Locativevyaktarase vyaktarasayoḥ vyaktaraseṣu

Compound vyaktarasa -

Adverb -vyaktarasam -vyaktarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria