Declension table of ?vyaktalakṣman

Deva

MasculineSingularDualPlural
Nominativevyaktalakṣmā vyaktalakṣmāṇau vyaktalakṣmāṇaḥ
Vocativevyaktalakṣman vyaktalakṣmāṇau vyaktalakṣmāṇaḥ
Accusativevyaktalakṣmāṇam vyaktalakṣmāṇau vyaktalakṣmaṇaḥ
Instrumentalvyaktalakṣmaṇā vyaktalakṣmabhyām vyaktalakṣmabhiḥ
Dativevyaktalakṣmaṇe vyaktalakṣmabhyām vyaktalakṣmabhyaḥ
Ablativevyaktalakṣmaṇaḥ vyaktalakṣmabhyām vyaktalakṣmabhyaḥ
Genitivevyaktalakṣmaṇaḥ vyaktalakṣmaṇoḥ vyaktalakṣmaṇām
Locativevyaktalakṣmaṇi vyaktalakṣmaṇoḥ vyaktalakṣmasu

Compound vyaktalakṣma -

Adverb -vyaktalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria