Declension table of ?vyaṅkuśā

Deva

FeminineSingularDualPlural
Nominativevyaṅkuśā vyaṅkuśe vyaṅkuśāḥ
Vocativevyaṅkuśe vyaṅkuśe vyaṅkuśāḥ
Accusativevyaṅkuśām vyaṅkuśe vyaṅkuśāḥ
Instrumentalvyaṅkuśayā vyaṅkuśābhyām vyaṅkuśābhiḥ
Dativevyaṅkuśāyai vyaṅkuśābhyām vyaṅkuśābhyaḥ
Ablativevyaṅkuśāyāḥ vyaṅkuśābhyām vyaṅkuśābhyaḥ
Genitivevyaṅkuśāyāḥ vyaṅkuśayoḥ vyaṅkuśānām
Locativevyaṅkuśāyām vyaṅkuśayoḥ vyaṅkuśāsu

Adverb -vyaṅkuśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria