Declension table of ?vyaṅgitaikeṣaṇā

Deva

FeminineSingularDualPlural
Nominativevyaṅgitaikeṣaṇā vyaṅgitaikeṣaṇe vyaṅgitaikeṣaṇāḥ
Vocativevyaṅgitaikeṣaṇe vyaṅgitaikeṣaṇe vyaṅgitaikeṣaṇāḥ
Accusativevyaṅgitaikeṣaṇām vyaṅgitaikeṣaṇe vyaṅgitaikeṣaṇāḥ
Instrumentalvyaṅgitaikeṣaṇayā vyaṅgitaikeṣaṇābhyām vyaṅgitaikeṣaṇābhiḥ
Dativevyaṅgitaikeṣaṇāyai vyaṅgitaikeṣaṇābhyām vyaṅgitaikeṣaṇābhyaḥ
Ablativevyaṅgitaikeṣaṇāyāḥ vyaṅgitaikeṣaṇābhyām vyaṅgitaikeṣaṇābhyaḥ
Genitivevyaṅgitaikeṣaṇāyāḥ vyaṅgitaikeṣaṇayoḥ vyaṅgitaikeṣaṇānām
Locativevyaṅgitaikeṣaṇāyām vyaṅgitaikeṣaṇayoḥ vyaṅgitaikeṣaṇāsu

Adverb -vyaṅgitaikeṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria