Declension table of ?vyaṅgin

Deva

NeuterSingularDualPlural
Nominativevyaṅgi vyaṅginī vyaṅgīni
Vocativevyaṅgin vyaṅgi vyaṅginī vyaṅgīni
Accusativevyaṅgi vyaṅginī vyaṅgīni
Instrumentalvyaṅginā vyaṅgibhyām vyaṅgibhiḥ
Dativevyaṅgine vyaṅgibhyām vyaṅgibhyaḥ
Ablativevyaṅginaḥ vyaṅgibhyām vyaṅgibhyaḥ
Genitivevyaṅginaḥ vyaṅginoḥ vyaṅginām
Locativevyaṅgini vyaṅginoḥ vyaṅgiṣu

Compound vyaṅgi -

Adverb -vyaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria