Declension table of ?vyaṅgārthadīpinī

Deva

FeminineSingularDualPlural
Nominativevyaṅgārthadīpinī vyaṅgārthadīpinyau vyaṅgārthadīpinyaḥ
Vocativevyaṅgārthadīpini vyaṅgārthadīpinyau vyaṅgārthadīpinyaḥ
Accusativevyaṅgārthadīpinīm vyaṅgārthadīpinyau vyaṅgārthadīpinīḥ
Instrumentalvyaṅgārthadīpinyā vyaṅgārthadīpinībhyām vyaṅgārthadīpinībhiḥ
Dativevyaṅgārthadīpinyai vyaṅgārthadīpinībhyām vyaṅgārthadīpinībhyaḥ
Ablativevyaṅgārthadīpinyāḥ vyaṅgārthadīpinībhyām vyaṅgārthadīpinībhyaḥ
Genitivevyaṅgārthadīpinyāḥ vyaṅgārthadīpinyoḥ vyaṅgārthadīpinīnām
Locativevyaṅgārthadīpinyām vyaṅgārthadīpinyoḥ vyaṅgārthadīpinīṣu

Compound vyaṅgārthadīpini - vyaṅgārthadīpinī -

Adverb -vyaṅgārthadīpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria