Declension table of ?vyaṅga

Deva

MasculineSingularDualPlural
Nominativevyaṅgaḥ vyaṅgau vyaṅgāḥ
Vocativevyaṅga vyaṅgau vyaṅgāḥ
Accusativevyaṅgam vyaṅgau vyaṅgān
Instrumentalvyaṅgena vyaṅgābhyām vyaṅgaiḥ vyaṅgebhiḥ
Dativevyaṅgāya vyaṅgābhyām vyaṅgebhyaḥ
Ablativevyaṅgāt vyaṅgābhyām vyaṅgebhyaḥ
Genitivevyaṅgasya vyaṅgayoḥ vyaṅgānām
Locativevyaṅge vyaṅgayoḥ vyaṅgeṣu

Compound vyaṅga -

Adverb -vyaṅgam -vyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria