Declension table of ?vyadhvara

Deva

NeuterSingularDualPlural
Nominativevyadhvaram vyadhvare vyadhvarāṇi
Vocativevyadhvara vyadhvare vyadhvarāṇi
Accusativevyadhvaram vyadhvare vyadhvarāṇi
Instrumentalvyadhvareṇa vyadhvarābhyām vyadhvaraiḥ
Dativevyadhvarāya vyadhvarābhyām vyadhvarebhyaḥ
Ablativevyadhvarāt vyadhvarābhyām vyadhvarebhyaḥ
Genitivevyadhvarasya vyadhvarayoḥ vyadhvarāṇām
Locativevyadhvare vyadhvarayoḥ vyadhvareṣu

Compound vyadhvara -

Adverb -vyadhvaram -vyadhvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria