Declension table of ?vyadhikaraṇapada

Deva

NeuterSingularDualPlural
Nominativevyadhikaraṇapadam vyadhikaraṇapade vyadhikaraṇapadāni
Vocativevyadhikaraṇapada vyadhikaraṇapade vyadhikaraṇapadāni
Accusativevyadhikaraṇapadam vyadhikaraṇapade vyadhikaraṇapadāni
Instrumentalvyadhikaraṇapadena vyadhikaraṇapadābhyām vyadhikaraṇapadaiḥ
Dativevyadhikaraṇapadāya vyadhikaraṇapadābhyām vyadhikaraṇapadebhyaḥ
Ablativevyadhikaraṇapadāt vyadhikaraṇapadābhyām vyadhikaraṇapadebhyaḥ
Genitivevyadhikaraṇapadasya vyadhikaraṇapadayoḥ vyadhikaraṇapadānām
Locativevyadhikaraṇapade vyadhikaraṇapadayoḥ vyadhikaraṇapadeṣu

Compound vyadhikaraṇapada -

Adverb -vyadhikaraṇapadam -vyadhikaraṇapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria