Declension table of ?vyadhikaraṇapada

Deva

MasculineSingularDualPlural
Nominativevyadhikaraṇapadaḥ vyadhikaraṇapadau vyadhikaraṇapadāḥ
Vocativevyadhikaraṇapada vyadhikaraṇapadau vyadhikaraṇapadāḥ
Accusativevyadhikaraṇapadam vyadhikaraṇapadau vyadhikaraṇapadān
Instrumentalvyadhikaraṇapadena vyadhikaraṇapadābhyām vyadhikaraṇapadaiḥ vyadhikaraṇapadebhiḥ
Dativevyadhikaraṇapadāya vyadhikaraṇapadābhyām vyadhikaraṇapadebhyaḥ
Ablativevyadhikaraṇapadāt vyadhikaraṇapadābhyām vyadhikaraṇapadebhyaḥ
Genitivevyadhikaraṇapadasya vyadhikaraṇapadayoḥ vyadhikaraṇapadānām
Locativevyadhikaraṇapade vyadhikaraṇapadayoḥ vyadhikaraṇapadeṣu

Compound vyadhikaraṇapada -

Adverb -vyadhikaraṇapadam -vyadhikaraṇapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria