Declension table of ?vyabhicāritva

Deva

NeuterSingularDualPlural
Nominativevyabhicāritvam vyabhicāritve vyabhicāritvāni
Vocativevyabhicāritva vyabhicāritve vyabhicāritvāni
Accusativevyabhicāritvam vyabhicāritve vyabhicāritvāni
Instrumentalvyabhicāritvena vyabhicāritvābhyām vyabhicāritvaiḥ
Dativevyabhicāritvāya vyabhicāritvābhyām vyabhicāritvebhyaḥ
Ablativevyabhicāritvāt vyabhicāritvābhyām vyabhicāritvebhyaḥ
Genitivevyabhicāritvasya vyabhicāritvayoḥ vyabhicāritvānām
Locativevyabhicāritve vyabhicāritvayoḥ vyabhicāritveṣu

Compound vyabhicāritva -

Adverb -vyabhicāritvam -vyabhicāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria