Declension table of ?vyabhicāritā

Deva

FeminineSingularDualPlural
Nominativevyabhicāritā vyabhicārite vyabhicāritāḥ
Vocativevyabhicārite vyabhicārite vyabhicāritāḥ
Accusativevyabhicāritām vyabhicārite vyabhicāritāḥ
Instrumentalvyabhicāritayā vyabhicāritābhyām vyabhicāritābhiḥ
Dativevyabhicāritāyai vyabhicāritābhyām vyabhicāritābhyaḥ
Ablativevyabhicāritāyāḥ vyabhicāritābhyām vyabhicāritābhyaḥ
Genitivevyabhicāritāyāḥ vyabhicāritayoḥ vyabhicāritānām
Locativevyabhicāritāyām vyabhicāritayoḥ vyabhicāritāsu

Adverb -vyabhicāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria