Declension table of ?vyāyatatva

Deva

NeuterSingularDualPlural
Nominativevyāyatatvam vyāyatatve vyāyatatvāni
Vocativevyāyatatva vyāyatatve vyāyatatvāni
Accusativevyāyatatvam vyāyatatve vyāyatatvāni
Instrumentalvyāyatatvena vyāyatatvābhyām vyāyatatvaiḥ
Dativevyāyatatvāya vyāyatatvābhyām vyāyatatvebhyaḥ
Ablativevyāyatatvāt vyāyatatvābhyām vyāyatatvebhyaḥ
Genitivevyāyatatvasya vyāyatatvayoḥ vyāyatatvānām
Locativevyāyatatve vyāyatatvayoḥ vyāyatatveṣu

Compound vyāyatatva -

Adverb -vyāyatatvam -vyāyatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria