Declension table of ?vyāviddhā

Deva

FeminineSingularDualPlural
Nominativevyāviddhā vyāviddhe vyāviddhāḥ
Vocativevyāviddhe vyāviddhe vyāviddhāḥ
Accusativevyāviddhām vyāviddhe vyāviddhāḥ
Instrumentalvyāviddhayā vyāviddhābhyām vyāviddhābhiḥ
Dativevyāviddhāyai vyāviddhābhyām vyāviddhābhyaḥ
Ablativevyāviddhāyāḥ vyāviddhābhyām vyāviddhābhyaḥ
Genitivevyāviddhāyāḥ vyāviddhayoḥ vyāviddhānām
Locativevyāviddhāyām vyāviddhayoḥ vyāviddhāsu

Adverb -vyāviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria