Declension table of ?vyāvalgita

Deva

NeuterSingularDualPlural
Nominativevyāvalgitam vyāvalgite vyāvalgitāni
Vocativevyāvalgita vyāvalgite vyāvalgitāni
Accusativevyāvalgitam vyāvalgite vyāvalgitāni
Instrumentalvyāvalgitena vyāvalgitābhyām vyāvalgitaiḥ
Dativevyāvalgitāya vyāvalgitābhyām vyāvalgitebhyaḥ
Ablativevyāvalgitāt vyāvalgitābhyām vyāvalgitebhyaḥ
Genitivevyāvalgitasya vyāvalgitayoḥ vyāvalgitānām
Locativevyāvalgite vyāvalgitayoḥ vyāvalgiteṣu

Compound vyāvalgita -

Adverb -vyāvalgitam -vyāvalgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria