Declension table of ?vyāvahārikatva

Deva

NeuterSingularDualPlural
Nominativevyāvahārikatvam vyāvahārikatve vyāvahārikatvāni
Vocativevyāvahārikatva vyāvahārikatve vyāvahārikatvāni
Accusativevyāvahārikatvam vyāvahārikatve vyāvahārikatvāni
Instrumentalvyāvahārikatvena vyāvahārikatvābhyām vyāvahārikatvaiḥ
Dativevyāvahārikatvāya vyāvahārikatvābhyām vyāvahārikatvebhyaḥ
Ablativevyāvahārikatvāt vyāvahārikatvābhyām vyāvahārikatvebhyaḥ
Genitivevyāvahārikatvasya vyāvahārikatvayoḥ vyāvahārikatvānām
Locativevyāvahārikatve vyāvahārikatvayoḥ vyāvahārikatveṣu

Compound vyāvahārikatva -

Adverb -vyāvahārikatvam -vyāvahārikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria