Declension table of ?vyāvṛttasarvendriyārtha

Deva

NeuterSingularDualPlural
Nominativevyāvṛttasarvendriyārtham vyāvṛttasarvendriyārthe vyāvṛttasarvendriyārthāni
Vocativevyāvṛttasarvendriyārtha vyāvṛttasarvendriyārthe vyāvṛttasarvendriyārthāni
Accusativevyāvṛttasarvendriyārtham vyāvṛttasarvendriyārthe vyāvṛttasarvendriyārthāni
Instrumentalvyāvṛttasarvendriyārthena vyāvṛttasarvendriyārthābhyām vyāvṛttasarvendriyārthaiḥ
Dativevyāvṛttasarvendriyārthāya vyāvṛttasarvendriyārthābhyām vyāvṛttasarvendriyārthebhyaḥ
Ablativevyāvṛttasarvendriyārthāt vyāvṛttasarvendriyārthābhyām vyāvṛttasarvendriyārthebhyaḥ
Genitivevyāvṛttasarvendriyārthasya vyāvṛttasarvendriyārthayoḥ vyāvṛttasarvendriyārthānām
Locativevyāvṛttasarvendriyārthe vyāvṛttasarvendriyārthayoḥ vyāvṛttasarvendriyārtheṣu

Compound vyāvṛttasarvendriyārtha -

Adverb -vyāvṛttasarvendriyārtham -vyāvṛttasarvendriyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria