Declension table of ?vyāvṛttakautūhalā

Deva

FeminineSingularDualPlural
Nominativevyāvṛttakautūhalā vyāvṛttakautūhale vyāvṛttakautūhalāḥ
Vocativevyāvṛttakautūhale vyāvṛttakautūhale vyāvṛttakautūhalāḥ
Accusativevyāvṛttakautūhalām vyāvṛttakautūhale vyāvṛttakautūhalāḥ
Instrumentalvyāvṛttakautūhalayā vyāvṛttakautūhalābhyām vyāvṛttakautūhalābhiḥ
Dativevyāvṛttakautūhalāyai vyāvṛttakautūhalābhyām vyāvṛttakautūhalābhyaḥ
Ablativevyāvṛttakautūhalāyāḥ vyāvṛttakautūhalābhyām vyāvṛttakautūhalābhyaḥ
Genitivevyāvṛttakautūhalāyāḥ vyāvṛttakautūhalayoḥ vyāvṛttakautūhalānām
Locativevyāvṛttakautūhalāyām vyāvṛttakautūhalayoḥ vyāvṛttakautūhalāsu

Adverb -vyāvṛttakautūhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria