Declension table of ?vyāvṛttātman

Deva

NeuterSingularDualPlural
Nominativevyāvṛttātma vyāvṛttātmanī vyāvṛttātmāni
Vocativevyāvṛttātman vyāvṛttātma vyāvṛttātmanī vyāvṛttātmāni
Accusativevyāvṛttātma vyāvṛttātmanī vyāvṛttātmāni
Instrumentalvyāvṛttātmanā vyāvṛttātmabhyām vyāvṛttātmabhiḥ
Dativevyāvṛttātmane vyāvṛttātmabhyām vyāvṛttātmabhyaḥ
Ablativevyāvṛttātmanaḥ vyāvṛttātmabhyām vyāvṛttātmabhyaḥ
Genitivevyāvṛttātmanaḥ vyāvṛttātmanoḥ vyāvṛttātmanām
Locativevyāvṛttātmani vyāvṛttātmanoḥ vyāvṛttātmasu

Compound vyāvṛttātma -

Adverb -vyāvṛttātma -vyāvṛttātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria