Declension table of ?vyāvṛtkāma

Deva

MasculineSingularDualPlural
Nominativevyāvṛtkāmaḥ vyāvṛtkāmau vyāvṛtkāmāḥ
Vocativevyāvṛtkāma vyāvṛtkāmau vyāvṛtkāmāḥ
Accusativevyāvṛtkāmam vyāvṛtkāmau vyāvṛtkāmān
Instrumentalvyāvṛtkāmena vyāvṛtkāmābhyām vyāvṛtkāmaiḥ vyāvṛtkāmebhiḥ
Dativevyāvṛtkāmāya vyāvṛtkāmābhyām vyāvṛtkāmebhyaḥ
Ablativevyāvṛtkāmāt vyāvṛtkāmābhyām vyāvṛtkāmebhyaḥ
Genitivevyāvṛtkāmasya vyāvṛtkāmayoḥ vyāvṛtkāmānām
Locativevyāvṛtkāme vyāvṛtkāmayoḥ vyāvṛtkāmeṣu

Compound vyāvṛtkāma -

Adverb -vyāvṛtkāmam -vyāvṛtkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria