Declension table of ?vyātyukṣī

Deva

FeminineSingularDualPlural
Nominativevyātyukṣī vyātyukṣyau vyātyukṣyaḥ
Vocativevyātyukṣi vyātyukṣyau vyātyukṣyaḥ
Accusativevyātyukṣīm vyātyukṣyau vyātyukṣīḥ
Instrumentalvyātyukṣyā vyātyukṣībhyām vyātyukṣībhiḥ
Dativevyātyukṣyai vyātyukṣībhyām vyātyukṣībhyaḥ
Ablativevyātyukṣyāḥ vyātyukṣībhyām vyātyukṣībhyaḥ
Genitivevyātyukṣyāḥ vyātyukṣyoḥ vyātyukṣīṇām
Locativevyātyukṣyām vyātyukṣyoḥ vyātyukṣīṣu

Compound vyātyukṣi - vyātyukṣī -

Adverb -vyātyukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria