Declension table of ?vyāsīya

Deva

MasculineSingularDualPlural
Nominativevyāsīyaḥ vyāsīyau vyāsīyāḥ
Vocativevyāsīya vyāsīyau vyāsīyāḥ
Accusativevyāsīyam vyāsīyau vyāsīyān
Instrumentalvyāsīyena vyāsīyābhyām vyāsīyaiḥ vyāsīyebhiḥ
Dativevyāsīyāya vyāsīyābhyām vyāsīyebhyaḥ
Ablativevyāsīyāt vyāsīyābhyām vyāsīyebhyaḥ
Genitivevyāsīyasya vyāsīyayoḥ vyāsīyānām
Locativevyāsīye vyāsīyayoḥ vyāsīyeṣu

Compound vyāsīya -

Adverb -vyāsīyam -vyāsīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria