Declension table of ?vyāseśvara

Deva

NeuterSingularDualPlural
Nominativevyāseśvaram vyāseśvare vyāseśvarāṇi
Vocativevyāseśvara vyāseśvare vyāseśvarāṇi
Accusativevyāseśvaram vyāseśvare vyāseśvarāṇi
Instrumentalvyāseśvareṇa vyāseśvarābhyām vyāseśvaraiḥ
Dativevyāseśvarāya vyāseśvarābhyām vyāseśvarebhyaḥ
Ablativevyāseśvarāt vyāseśvarābhyām vyāseśvarebhyaḥ
Genitivevyāseśvarasya vyāseśvarayoḥ vyāseśvarāṇām
Locativevyāseśvare vyāseśvarayoḥ vyāseśvareṣu

Compound vyāseśvara -

Adverb -vyāseśvaram -vyāseśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria