Declension table of ?vyāsaśikṣā

Deva

FeminineSingularDualPlural
Nominativevyāsaśikṣā vyāsaśikṣe vyāsaśikṣāḥ
Vocativevyāsaśikṣe vyāsaśikṣe vyāsaśikṣāḥ
Accusativevyāsaśikṣām vyāsaśikṣe vyāsaśikṣāḥ
Instrumentalvyāsaśikṣayā vyāsaśikṣābhyām vyāsaśikṣābhiḥ
Dativevyāsaśikṣāyai vyāsaśikṣābhyām vyāsaśikṣābhyaḥ
Ablativevyāsaśikṣāyāḥ vyāsaśikṣābhyām vyāsaśikṣābhyaḥ
Genitivevyāsaśikṣāyāḥ vyāsaśikṣayoḥ vyāsaśikṣāṇām
Locativevyāsaśikṣāyām vyāsaśikṣayoḥ vyāsaśikṣāsu

Adverb -vyāsaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria