Declension table of ?vyāsaviṭṭhala

Deva

MasculineSingularDualPlural
Nominativevyāsaviṭṭhalaḥ vyāsaviṭṭhalau vyāsaviṭṭhalāḥ
Vocativevyāsaviṭṭhala vyāsaviṭṭhalau vyāsaviṭṭhalāḥ
Accusativevyāsaviṭṭhalam vyāsaviṭṭhalau vyāsaviṭṭhalān
Instrumentalvyāsaviṭṭhalena vyāsaviṭṭhalābhyām vyāsaviṭṭhalaiḥ vyāsaviṭṭhalebhiḥ
Dativevyāsaviṭṭhalāya vyāsaviṭṭhalābhyām vyāsaviṭṭhalebhyaḥ
Ablativevyāsaviṭṭhalāt vyāsaviṭṭhalābhyām vyāsaviṭṭhalebhyaḥ
Genitivevyāsaviṭṭhalasya vyāsaviṭṭhalayoḥ vyāsaviṭṭhalānām
Locativevyāsaviṭṭhale vyāsaviṭṭhalayoḥ vyāsaviṭṭhaleṣu

Compound vyāsaviṭṭhala -

Adverb -vyāsaviṭṭhalam -vyāsaviṭṭhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria