Declension table of ?vyāsasūtracandrikā

Deva

FeminineSingularDualPlural
Nominativevyāsasūtracandrikā vyāsasūtracandrike vyāsasūtracandrikāḥ
Vocativevyāsasūtracandrike vyāsasūtracandrike vyāsasūtracandrikāḥ
Accusativevyāsasūtracandrikām vyāsasūtracandrike vyāsasūtracandrikāḥ
Instrumentalvyāsasūtracandrikayā vyāsasūtracandrikābhyām vyāsasūtracandrikābhiḥ
Dativevyāsasūtracandrikāyai vyāsasūtracandrikābhyām vyāsasūtracandrikābhyaḥ
Ablativevyāsasūtracandrikāyāḥ vyāsasūtracandrikābhyām vyāsasūtracandrikābhyaḥ
Genitivevyāsasūtracandrikāyāḥ vyāsasūtracandrikayoḥ vyāsasūtracandrikāṇām
Locativevyāsasūtracandrikāyām vyāsasūtracandrikayoḥ vyāsasūtracandrikāsu

Adverb -vyāsasūtracandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria