Declension table of ?vyāsasūtrabhāṣya

Deva

NeuterSingularDualPlural
Nominativevyāsasūtrabhāṣyam vyāsasūtrabhāṣye vyāsasūtrabhāṣyāṇi
Vocativevyāsasūtrabhāṣya vyāsasūtrabhāṣye vyāsasūtrabhāṣyāṇi
Accusativevyāsasūtrabhāṣyam vyāsasūtrabhāṣye vyāsasūtrabhāṣyāṇi
Instrumentalvyāsasūtrabhāṣyeṇa vyāsasūtrabhāṣyābhyām vyāsasūtrabhāṣyaiḥ
Dativevyāsasūtrabhāṣyāya vyāsasūtrabhāṣyābhyām vyāsasūtrabhāṣyebhyaḥ
Ablativevyāsasūtrabhāṣyāt vyāsasūtrabhāṣyābhyām vyāsasūtrabhāṣyebhyaḥ
Genitivevyāsasūtrabhāṣyasya vyāsasūtrabhāṣyayoḥ vyāsasūtrabhāṣyāṇām
Locativevyāsasūtrabhāṣye vyāsasūtrabhāṣyayoḥ vyāsasūtrabhāṣyeṣu

Compound vyāsasūtrabhāṣya -

Adverb -vyāsasūtrabhāṣyam -vyāsasūtrabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria