Declension table of ?vyāsasū

Deva

FeminineSingularDualPlural
Nominativevyāsasūḥ vyāsasuvau vyāsasuvaḥ
Vocativevyāsasūḥ vyāsasu vyāsasuvau vyāsasuvaḥ
Accusativevyāsasuvam vyāsasuvau vyāsasuvaḥ
Instrumentalvyāsasuvā vyāsasūbhyām vyāsasūbhiḥ
Dativevyāsasuvai vyāsasuve vyāsasūbhyām vyāsasūbhyaḥ
Ablativevyāsasuvāḥ vyāsasuvaḥ vyāsasūbhyām vyāsasūbhyaḥ
Genitivevyāsasuvāḥ vyāsasuvaḥ vyāsasuvoḥ vyāsasūnām vyāsasuvām
Locativevyāsasuvi vyāsasuvām vyāsasuvoḥ vyāsasūṣu

Compound vyāsasū -

Adverb -vyāsasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria