Declension table of ?vyāsapūjanasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevyāsapūjanasaṃhitā vyāsapūjanasaṃhite vyāsapūjanasaṃhitāḥ
Vocativevyāsapūjanasaṃhite vyāsapūjanasaṃhite vyāsapūjanasaṃhitāḥ
Accusativevyāsapūjanasaṃhitām vyāsapūjanasaṃhite vyāsapūjanasaṃhitāḥ
Instrumentalvyāsapūjanasaṃhitayā vyāsapūjanasaṃhitābhyām vyāsapūjanasaṃhitābhiḥ
Dativevyāsapūjanasaṃhitāyai vyāsapūjanasaṃhitābhyām vyāsapūjanasaṃhitābhyaḥ
Ablativevyāsapūjanasaṃhitāyāḥ vyāsapūjanasaṃhitābhyām vyāsapūjanasaṃhitābhyaḥ
Genitivevyāsapūjanasaṃhitāyāḥ vyāsapūjanasaṃhitayoḥ vyāsapūjanasaṃhitānām
Locativevyāsapūjanasaṃhitāyām vyāsapūjanasaṃhitayoḥ vyāsapūjanasaṃhitāsu

Adverb -vyāsapūjanasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria