Declension table of ?vyāsapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativevyāsapūjāvidhiḥ vyāsapūjāvidhī vyāsapūjāvidhayaḥ
Vocativevyāsapūjāvidhe vyāsapūjāvidhī vyāsapūjāvidhayaḥ
Accusativevyāsapūjāvidhim vyāsapūjāvidhī vyāsapūjāvidhīn
Instrumentalvyāsapūjāvidhinā vyāsapūjāvidhibhyām vyāsapūjāvidhibhiḥ
Dativevyāsapūjāvidhaye vyāsapūjāvidhibhyām vyāsapūjāvidhibhyaḥ
Ablativevyāsapūjāvidheḥ vyāsapūjāvidhibhyām vyāsapūjāvidhibhyaḥ
Genitivevyāsapūjāvidheḥ vyāsapūjāvidhyoḥ vyāsapūjāvidhīnām
Locativevyāsapūjāvidhau vyāsapūjāvidhyoḥ vyāsapūjāvidhiṣu

Compound vyāsapūjāvidhi -

Adverb -vyāsapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria