Declension table of ?vyāsadeva

Deva

MasculineSingularDualPlural
Nominativevyāsadevaḥ vyāsadevau vyāsadevāḥ
Vocativevyāsadeva vyāsadevau vyāsadevāḥ
Accusativevyāsadevam vyāsadevau vyāsadevān
Instrumentalvyāsadevena vyāsadevābhyām vyāsadevaiḥ vyāsadevebhiḥ
Dativevyāsadevāya vyāsadevābhyām vyāsadevebhyaḥ
Ablativevyāsadevāt vyāsadevābhyām vyāsadevebhyaḥ
Genitivevyāsadevasya vyāsadevayoḥ vyāsadevānām
Locativevyāsadeve vyāsadevayoḥ vyāsadeveṣu

Compound vyāsadeva -

Adverb -vyāsadevam -vyāsadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria