Declension table of ?vyāsāśrama

Deva

MasculineSingularDualPlural
Nominativevyāsāśramaḥ vyāsāśramau vyāsāśramāḥ
Vocativevyāsāśrama vyāsāśramau vyāsāśramāḥ
Accusativevyāsāśramam vyāsāśramau vyāsāśramān
Instrumentalvyāsāśrameṇa vyāsāśramābhyām vyāsāśramaiḥ vyāsāśramebhiḥ
Dativevyāsāśramāya vyāsāśramābhyām vyāsāśramebhyaḥ
Ablativevyāsāśramāt vyāsāśramābhyām vyāsāśramebhyaḥ
Genitivevyāsāśramasya vyāsāśramayoḥ vyāsāśramāṇām
Locativevyāsāśrame vyāsāśramayoḥ vyāsāśrameṣu

Compound vyāsāśrama -

Adverb -vyāsāśramam -vyāsāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria