Declension table of ?vyāptivāda

Deva

MasculineSingularDualPlural
Nominativevyāptivādaḥ vyāptivādau vyāptivādāḥ
Vocativevyāptivāda vyāptivādau vyāptivādāḥ
Accusativevyāptivādam vyāptivādau vyāptivādān
Instrumentalvyāptivādena vyāptivādābhyām vyāptivādaiḥ vyāptivādebhiḥ
Dativevyāptivādāya vyāptivādābhyām vyāptivādebhyaḥ
Ablativevyāptivādāt vyāptivādābhyām vyāptivādebhyaḥ
Genitivevyāptivādasya vyāptivādayoḥ vyāptivādānām
Locativevyāptivāde vyāptivādayoḥ vyāptivādeṣu

Compound vyāptivāda -

Adverb -vyāptivādam -vyāptivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria