Declension table of ?vyāptigrahopāya

Deva

MasculineSingularDualPlural
Nominativevyāptigrahopāyaḥ vyāptigrahopāyau vyāptigrahopāyāḥ
Vocativevyāptigrahopāya vyāptigrahopāyau vyāptigrahopāyāḥ
Accusativevyāptigrahopāyam vyāptigrahopāyau vyāptigrahopāyān
Instrumentalvyāptigrahopāyeṇa vyāptigrahopāyābhyām vyāptigrahopāyaiḥ vyāptigrahopāyebhiḥ
Dativevyāptigrahopāyāya vyāptigrahopāyābhyām vyāptigrahopāyebhyaḥ
Ablativevyāptigrahopāyāt vyāptigrahopāyābhyām vyāptigrahopāyebhyaḥ
Genitivevyāptigrahopāyasya vyāptigrahopāyayoḥ vyāptigrahopāyāṇām
Locativevyāptigrahopāye vyāptigrahopāyayoḥ vyāptigrahopāyeṣu

Compound vyāptigrahopāya -

Adverb -vyāptigrahopāyam -vyāptigrahopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria