Declension table of ?vyāptatamā

Deva

FeminineSingularDualPlural
Nominativevyāptatamā vyāptatame vyāptatamāḥ
Vocativevyāptatame vyāptatame vyāptatamāḥ
Accusativevyāptatamām vyāptatame vyāptatamāḥ
Instrumentalvyāptatamayā vyāptatamābhyām vyāptatamābhiḥ
Dativevyāptatamāyai vyāptatamābhyām vyāptatamābhyaḥ
Ablativevyāptatamāyāḥ vyāptatamābhyām vyāptatamābhyaḥ
Genitivevyāptatamāyāḥ vyāptatamayoḥ vyāptatamānām
Locativevyāptatamāyām vyāptatamayoḥ vyāptatamāsu

Adverb -vyāptatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria