Declension table of ?vyāpatti

Deva

FeminineSingularDualPlural
Nominativevyāpattiḥ vyāpattī vyāpattayaḥ
Vocativevyāpatte vyāpattī vyāpattayaḥ
Accusativevyāpattim vyāpattī vyāpattīḥ
Instrumentalvyāpattyā vyāpattibhyām vyāpattibhiḥ
Dativevyāpattyai vyāpattaye vyāpattibhyām vyāpattibhyaḥ
Ablativevyāpattyāḥ vyāpatteḥ vyāpattibhyām vyāpattibhyaḥ
Genitivevyāpattyāḥ vyāpatteḥ vyāpattyoḥ vyāpattīnām
Locativevyāpattyām vyāpattau vyāpattyoḥ vyāpattiṣu

Compound vyāpatti -

Adverb -vyāpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria