Declension table of ?vyāpakanyāsa

Deva

MasculineSingularDualPlural
Nominativevyāpakanyāsaḥ vyāpakanyāsau vyāpakanyāsāḥ
Vocativevyāpakanyāsa vyāpakanyāsau vyāpakanyāsāḥ
Accusativevyāpakanyāsam vyāpakanyāsau vyāpakanyāsān
Instrumentalvyāpakanyāsena vyāpakanyāsābhyām vyāpakanyāsaiḥ vyāpakanyāsebhiḥ
Dativevyāpakanyāsāya vyāpakanyāsābhyām vyāpakanyāsebhyaḥ
Ablativevyāpakanyāsāt vyāpakanyāsābhyām vyāpakanyāsebhyaḥ
Genitivevyāpakanyāsasya vyāpakanyāsayoḥ vyāpakanyāsānām
Locativevyāpakanyāse vyāpakanyāsayoḥ vyāpakanyāseṣu

Compound vyāpakanyāsa -

Adverb -vyāpakanyāsam -vyāpakanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria