Declension table of ?vyānata

Deva

NeuterSingularDualPlural
Nominativevyānatam vyānate vyānatāni
Vocativevyānata vyānate vyānatāni
Accusativevyānatam vyānate vyānatāni
Instrumentalvyānatena vyānatābhyām vyānataiḥ
Dativevyānatāya vyānatābhyām vyānatebhyaḥ
Ablativevyānatāt vyānatābhyām vyānatebhyaḥ
Genitivevyānatasya vyānatayoḥ vyānatānām
Locativevyānate vyānatayoḥ vyānateṣu

Compound vyānata -

Adverb -vyānatam -vyānatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria