Declension table of ?vyāmūḍha

Deva

MasculineSingularDualPlural
Nominativevyāmūḍhaḥ vyāmūḍhau vyāmūḍhāḥ
Vocativevyāmūḍha vyāmūḍhau vyāmūḍhāḥ
Accusativevyāmūḍham vyāmūḍhau vyāmūḍhān
Instrumentalvyāmūḍhena vyāmūḍhābhyām vyāmūḍhaiḥ vyāmūḍhebhiḥ
Dativevyāmūḍhāya vyāmūḍhābhyām vyāmūḍhebhyaḥ
Ablativevyāmūḍhāt vyāmūḍhābhyām vyāmūḍhebhyaḥ
Genitivevyāmūḍhasya vyāmūḍhayoḥ vyāmūḍhānām
Locativevyāmūḍhe vyāmūḍhayoḥ vyāmūḍheṣu

Compound vyāmūḍha -

Adverb -vyāmūḍham -vyāmūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria