Declension table of ?vyāmohita

Deva

NeuterSingularDualPlural
Nominativevyāmohitam vyāmohite vyāmohitāni
Vocativevyāmohita vyāmohite vyāmohitāni
Accusativevyāmohitam vyāmohite vyāmohitāni
Instrumentalvyāmohitena vyāmohitābhyām vyāmohitaiḥ
Dativevyāmohitāya vyāmohitābhyām vyāmohitebhyaḥ
Ablativevyāmohitāt vyāmohitābhyām vyāmohitebhyaḥ
Genitivevyāmohitasya vyāmohitayoḥ vyāmohitānām
Locativevyāmohite vyāmohitayoḥ vyāmohiteṣu

Compound vyāmohita -

Adverb -vyāmohitam -vyāmohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria