Declension table of ?vyāmṛṣṭatilaka

Deva

MasculineSingularDualPlural
Nominativevyāmṛṣṭatilakaḥ vyāmṛṣṭatilakau vyāmṛṣṭatilakāḥ
Vocativevyāmṛṣṭatilaka vyāmṛṣṭatilakau vyāmṛṣṭatilakāḥ
Accusativevyāmṛṣṭatilakam vyāmṛṣṭatilakau vyāmṛṣṭatilakān
Instrumentalvyāmṛṣṭatilakena vyāmṛṣṭatilakābhyām vyāmṛṣṭatilakaiḥ vyāmṛṣṭatilakebhiḥ
Dativevyāmṛṣṭatilakāya vyāmṛṣṭatilakābhyām vyāmṛṣṭatilakebhyaḥ
Ablativevyāmṛṣṭatilakāt vyāmṛṣṭatilakābhyām vyāmṛṣṭatilakebhyaḥ
Genitivevyāmṛṣṭatilakasya vyāmṛṣṭatilakayoḥ vyāmṛṣṭatilakānām
Locativevyāmṛṣṭatilake vyāmṛṣṭatilakayoḥ vyāmṛṣṭatilakeṣu

Compound vyāmṛṣṭatilaka -

Adverb -vyāmṛṣṭatilakam -vyāmṛṣṭatilakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria