Declension table of ?vyālībhūta

Deva

NeuterSingularDualPlural
Nominativevyālībhūtam vyālībhūte vyālībhūtāni
Vocativevyālībhūta vyālībhūte vyālībhūtāni
Accusativevyālībhūtam vyālībhūte vyālībhūtāni
Instrumentalvyālībhūtena vyālībhūtābhyām vyālībhūtaiḥ
Dativevyālībhūtāya vyālībhūtābhyām vyālībhūtebhyaḥ
Ablativevyālībhūtāt vyālībhūtābhyām vyālībhūtebhyaḥ
Genitivevyālībhūtasya vyālībhūtayoḥ vyālībhūtānām
Locativevyālībhūte vyālībhūtayoḥ vyālībhūteṣu

Compound vyālībhūta -

Adverb -vyālībhūtam -vyālībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria