Declension table of ?vyālībhūta

Deva

MasculineSingularDualPlural
Nominativevyālībhūtaḥ vyālībhūtau vyālībhūtāḥ
Vocativevyālībhūta vyālībhūtau vyālībhūtāḥ
Accusativevyālībhūtam vyālībhūtau vyālībhūtān
Instrumentalvyālībhūtena vyālībhūtābhyām vyālībhūtaiḥ vyālībhūtebhiḥ
Dativevyālībhūtāya vyālībhūtābhyām vyālībhūtebhyaḥ
Ablativevyālībhūtāt vyālībhūtābhyām vyālībhūtebhyaḥ
Genitivevyālībhūtasya vyālībhūtayoḥ vyālībhūtānām
Locativevyālībhūte vyālībhūtayoḥ vyālībhūteṣu

Compound vyālībhūta -

Adverb -vyālībhūtam -vyālībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria