Declension table of ?vyālavala

Deva

MasculineSingularDualPlural
Nominativevyālavalaḥ vyālavalau vyālavalāḥ
Vocativevyālavala vyālavalau vyālavalāḥ
Accusativevyālavalam vyālavalau vyālavalān
Instrumentalvyālavalena vyālavalābhyām vyālavalaiḥ vyālavalebhiḥ
Dativevyālavalāya vyālavalābhyām vyālavalebhyaḥ
Ablativevyālavalāt vyālavalābhyām vyālavalebhyaḥ
Genitivevyālavalasya vyālavalayoḥ vyālavalānām
Locativevyālavale vyālavalayoḥ vyālavaleṣu

Compound vyālavala -

Adverb -vyālavalam -vyālavalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria