Declension table of ?vyāladreṣkāṇa

Deva

MasculineSingularDualPlural
Nominativevyāladreṣkāṇaḥ vyāladreṣkāṇau vyāladreṣkāṇāḥ
Vocativevyāladreṣkāṇa vyāladreṣkāṇau vyāladreṣkāṇāḥ
Accusativevyāladreṣkāṇam vyāladreṣkāṇau vyāladreṣkāṇān
Instrumentalvyāladreṣkāṇena vyāladreṣkāṇābhyām vyāladreṣkāṇaiḥ vyāladreṣkāṇebhiḥ
Dativevyāladreṣkāṇāya vyāladreṣkāṇābhyām vyāladreṣkāṇebhyaḥ
Ablativevyāladreṣkāṇāt vyāladreṣkāṇābhyām vyāladreṣkāṇebhyaḥ
Genitivevyāladreṣkāṇasya vyāladreṣkāṇayoḥ vyāladreṣkāṇānām
Locativevyāladreṣkāṇe vyāladreṣkāṇayoḥ vyāladreṣkāṇeṣu

Compound vyāladreṣkāṇa -

Adverb -vyāladreṣkāṇam -vyāladreṣkāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria