Declension table of ?vyākulita

Deva

MasculineSingularDualPlural
Nominativevyākulitaḥ vyākulitau vyākulitāḥ
Vocativevyākulita vyākulitau vyākulitāḥ
Accusativevyākulitam vyākulitau vyākulitān
Instrumentalvyākulitena vyākulitābhyām vyākulitaiḥ vyākulitebhiḥ
Dativevyākulitāya vyākulitābhyām vyākulitebhyaḥ
Ablativevyākulitāt vyākulitābhyām vyākulitebhyaḥ
Genitivevyākulitasya vyākulitayoḥ vyākulitānām
Locativevyākulite vyākulitayoḥ vyākuliteṣu

Compound vyākulita -

Adverb -vyākulitam -vyākulitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria